Declension table of ?latāvitāna

Deva

MasculineSingularDualPlural
Nominativelatāvitānaḥ latāvitānau latāvitānāḥ
Vocativelatāvitāna latāvitānau latāvitānāḥ
Accusativelatāvitānam latāvitānau latāvitānān
Instrumentallatāvitānena latāvitānābhyām latāvitānaiḥ latāvitānebhiḥ
Dativelatāvitānāya latāvitānābhyām latāvitānebhyaḥ
Ablativelatāvitānāt latāvitānābhyām latāvitānebhyaḥ
Genitivelatāvitānasya latāvitānayoḥ latāvitānānām
Locativelatāvitāne latāvitānayoḥ latāvitāneṣu

Compound latāvitāna -

Adverb -latāvitānam -latāvitānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria