Declension table of ?latāveṣṭita

Deva

MasculineSingularDualPlural
Nominativelatāveṣṭitaḥ latāveṣṭitau latāveṣṭitāḥ
Vocativelatāveṣṭita latāveṣṭitau latāveṣṭitāḥ
Accusativelatāveṣṭitam latāveṣṭitau latāveṣṭitān
Instrumentallatāveṣṭitena latāveṣṭitābhyām latāveṣṭitaiḥ latāveṣṭitebhiḥ
Dativelatāveṣṭitāya latāveṣṭitābhyām latāveṣṭitebhyaḥ
Ablativelatāveṣṭitāt latāveṣṭitābhyām latāveṣṭitebhyaḥ
Genitivelatāveṣṭitasya latāveṣṭitayoḥ latāveṣṭitānām
Locativelatāveṣṭite latāveṣṭitayoḥ latāveṣṭiteṣu

Compound latāveṣṭita -

Adverb -latāveṣṭitam -latāveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria