Declension table of ?latāveṣṭana

Deva

NeuterSingularDualPlural
Nominativelatāveṣṭanam latāveṣṭane latāveṣṭanāni
Vocativelatāveṣṭana latāveṣṭane latāveṣṭanāni
Accusativelatāveṣṭanam latāveṣṭane latāveṣṭanāni
Instrumentallatāveṣṭanena latāveṣṭanābhyām latāveṣṭanaiḥ
Dativelatāveṣṭanāya latāveṣṭanābhyām latāveṣṭanebhyaḥ
Ablativelatāveṣṭanāt latāveṣṭanābhyām latāveṣṭanebhyaḥ
Genitivelatāveṣṭanasya latāveṣṭanayoḥ latāveṣṭanānām
Locativelatāveṣṭane latāveṣṭanayoḥ latāveṣṭaneṣu

Compound latāveṣṭana -

Adverb -latāveṣṭanam -latāveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria