Declension table of ?latāvalayavat

Deva

MasculineSingularDualPlural
Nominativelatāvalayavān latāvalayavantau latāvalayavantaḥ
Vocativelatāvalayavan latāvalayavantau latāvalayavantaḥ
Accusativelatāvalayavantam latāvalayavantau latāvalayavataḥ
Instrumentallatāvalayavatā latāvalayavadbhyām latāvalayavadbhiḥ
Dativelatāvalayavate latāvalayavadbhyām latāvalayavadbhyaḥ
Ablativelatāvalayavataḥ latāvalayavadbhyām latāvalayavadbhyaḥ
Genitivelatāvalayavataḥ latāvalayavatoḥ latāvalayavatām
Locativelatāvalayavati latāvalayavatoḥ latāvalayavatsu

Compound latāvalayavat -

Adverb -latāvalayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria