Declension table of ?latāpuṭakī

Deva

FeminineSingularDualPlural
Nominativelatāpuṭakī latāpuṭakyau latāpuṭakyaḥ
Vocativelatāpuṭaki latāpuṭakyau latāpuṭakyaḥ
Accusativelatāpuṭakīm latāpuṭakyau latāpuṭakīḥ
Instrumentallatāpuṭakyā latāpuṭakībhyām latāpuṭakībhiḥ
Dativelatāpuṭakyai latāpuṭakībhyām latāpuṭakībhyaḥ
Ablativelatāpuṭakyāḥ latāpuṭakībhyām latāpuṭakībhyaḥ
Genitivelatāpuṭakyāḥ latāpuṭakyoḥ latāpuṭakīnām
Locativelatāpuṭakyām latāpuṭakyoḥ latāpuṭakīṣu

Compound latāpuṭaki - latāpuṭakī -

Adverb -latāpuṭaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria