Declension table of ?latāparṇī

Deva

FeminineSingularDualPlural
Nominativelatāparṇī latāparṇyau latāparṇyaḥ
Vocativelatāparṇi latāparṇyau latāparṇyaḥ
Accusativelatāparṇīm latāparṇyau latāparṇīḥ
Instrumentallatāparṇyā latāparṇībhyām latāparṇībhiḥ
Dativelatāparṇyai latāparṇībhyām latāparṇībhyaḥ
Ablativelatāparṇyāḥ latāparṇībhyām latāparṇībhyaḥ
Genitivelatāparṇyāḥ latāparṇyoḥ latāparṇīnām
Locativelatāparṇyām latāparṇyoḥ latāparṇīṣu

Compound latāparṇi - latāparṇī -

Adverb -latāparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria