Declension table of ?latānta

Deva

NeuterSingularDualPlural
Nominativelatāntam latānte latāntāni
Vocativelatānta latānte latāntāni
Accusativelatāntam latānte latāntāni
Instrumentallatāntena latāntābhyām latāntaiḥ
Dativelatāntāya latāntābhyām latāntebhyaḥ
Ablativelatāntāt latāntābhyām latāntebhyaḥ
Genitivelatāntasya latāntayoḥ latāntānām
Locativelatānte latāntayoḥ latānteṣu

Compound latānta -

Adverb -latāntam -latāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria