Declension table of latāmaṇi

Deva

MasculineSingularDualPlural
Nominativelatāmaṇiḥ latāmaṇī latāmaṇayaḥ
Vocativelatāmaṇe latāmaṇī latāmaṇayaḥ
Accusativelatāmaṇim latāmaṇī latāmaṇīn
Instrumentallatāmaṇinā latāmaṇibhyām latāmaṇibhiḥ
Dativelatāmaṇaye latāmaṇibhyām latāmaṇibhyaḥ
Ablativelatāmaṇeḥ latāmaṇibhyām latāmaṇibhyaḥ
Genitivelatāmaṇeḥ latāmaṇyoḥ latāmaṇīnām
Locativelatāmaṇau latāmaṇyoḥ latāmaṇiṣu

Compound latāmaṇi -

Adverb -latāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria