Declension table of ?latāmaṇḍapa

Deva

MasculineSingularDualPlural
Nominativelatāmaṇḍapaḥ latāmaṇḍapau latāmaṇḍapāḥ
Vocativelatāmaṇḍapa latāmaṇḍapau latāmaṇḍapāḥ
Accusativelatāmaṇḍapam latāmaṇḍapau latāmaṇḍapān
Instrumentallatāmaṇḍapena latāmaṇḍapābhyām latāmaṇḍapaiḥ latāmaṇḍapebhiḥ
Dativelatāmaṇḍapāya latāmaṇḍapābhyām latāmaṇḍapebhyaḥ
Ablativelatāmaṇḍapāt latāmaṇḍapābhyām latāmaṇḍapebhyaḥ
Genitivelatāmaṇḍapasya latāmaṇḍapayoḥ latāmaṇḍapānām
Locativelatāmaṇḍape latāmaṇḍapayoḥ latāmaṇḍapeṣu

Compound latāmaṇḍapa -

Adverb -latāmaṇḍapam -latāmaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria