Declension table of ?latāgṛha

Deva

NeuterSingularDualPlural
Nominativelatāgṛham latāgṛhe latāgṛhāṇi
Vocativelatāgṛha latāgṛhe latāgṛhāṇi
Accusativelatāgṛham latāgṛhe latāgṛhāṇi
Instrumentallatāgṛheṇa latāgṛhābhyām latāgṛhaiḥ
Dativelatāgṛhāya latāgṛhābhyām latāgṛhebhyaḥ
Ablativelatāgṛhāt latāgṛhābhyām latāgṛhebhyaḥ
Genitivelatāgṛhasya latāgṛhayoḥ latāgṛhāṇām
Locativelatāgṛhe latāgṛhayoḥ latāgṛheṣu

Compound latāgṛha -

Adverb -latāgṛham -latāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria