Declension table of ?latābhavana

Deva

NeuterSingularDualPlural
Nominativelatābhavanam latābhavane latābhavanāni
Vocativelatābhavana latābhavane latābhavanāni
Accusativelatābhavanam latābhavane latābhavanāni
Instrumentallatābhavanena latābhavanābhyām latābhavanaiḥ
Dativelatābhavanāya latābhavanābhyām latābhavanebhyaḥ
Ablativelatābhavanāt latābhavanābhyām latābhavanebhyaḥ
Genitivelatābhavanasya latābhavanayoḥ latābhavanānām
Locativelatābhavane latābhavanayoḥ latābhavaneṣu

Compound latābhavana -

Adverb -latābhavanam -latābhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria