Declension table of ?latābṛhatī

Deva

FeminineSingularDualPlural
Nominativelatābṛhatī latābṛhatyau latābṛhatyaḥ
Vocativelatābṛhati latābṛhatyau latābṛhatyaḥ
Accusativelatābṛhatīm latābṛhatyau latābṛhatīḥ
Instrumentallatābṛhatyā latābṛhatībhyām latābṛhatībhiḥ
Dativelatābṛhatyai latābṛhatībhyām latābṛhatībhyaḥ
Ablativelatābṛhatyāḥ latābṛhatībhyām latābṛhatībhyaḥ
Genitivelatābṛhatyāḥ latābṛhatyoḥ latābṛhatīnām
Locativelatābṛhatyām latābṛhatyoḥ latābṛhatīṣu

Compound latābṛhati - latābṛhatī -

Adverb -latābṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria