Declension table of ?lasta

Deva

MasculineSingularDualPlural
Nominativelastaḥ lastau lastāḥ
Vocativelasta lastau lastāḥ
Accusativelastam lastau lastān
Instrumentallastena lastābhyām lastaiḥ lastebhiḥ
Dativelastāya lastābhyām lastebhyaḥ
Ablativelastāt lastābhyām lastebhyaḥ
Genitivelastasya lastayoḥ lastānām
Locativelaste lastayoḥ lasteṣu

Compound lasta -

Adverb -lastam -lastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria