Declension table of ?lampaṭatva

Deva

NeuterSingularDualPlural
Nominativelampaṭatvam lampaṭatve lampaṭatvāni
Vocativelampaṭatva lampaṭatve lampaṭatvāni
Accusativelampaṭatvam lampaṭatve lampaṭatvāni
Instrumentallampaṭatvena lampaṭatvābhyām lampaṭatvaiḥ
Dativelampaṭatvāya lampaṭatvābhyām lampaṭatvebhyaḥ
Ablativelampaṭatvāt lampaṭatvābhyām lampaṭatvebhyaḥ
Genitivelampaṭatvasya lampaṭatvayoḥ lampaṭatvānām
Locativelampaṭatve lampaṭatvayoḥ lampaṭatveṣu

Compound lampaṭatva -

Adverb -lampaṭatvam -lampaṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria