Declension table of ?lambhitakānti_ā

Deva

FeminineSingularDualPlural
Nominativelambhitakānti_ā lambhitakānti_e lambhitakānti_āḥ
Vocativelambhitakānti_e lambhitakānti_e lambhitakānti_āḥ
Accusativelambhitakānti_ām lambhitakānti_e lambhitakānti_āḥ
Instrumentallambhitakānti_ayā lambhitakānti_ābhyām lambhitakānti_ābhiḥ
Dativelambhitakānti_āyai lambhitakānti_ābhyām lambhitakānti_ābhyaḥ
Ablativelambhitakānti_āyāḥ lambhitakānti_ābhyām lambhitakānti_ābhyaḥ
Genitivelambhitakānti_āyāḥ lambhitakānti_ayoḥ lambhitakānti_ānām
Locativelambhitakānti_āyām lambhitakānti_ayoḥ lambhitakānti_āsu

Adverb -lambhitakānti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria