Declension table of lambhitakānti

Deva

MasculineSingularDualPlural
Nominativelambhitakāntiḥ lambhitakāntī lambhitakāntayaḥ
Vocativelambhitakānte lambhitakāntī lambhitakāntayaḥ
Accusativelambhitakāntim lambhitakāntī lambhitakāntīn
Instrumentallambhitakāntinā lambhitakāntibhyām lambhitakāntibhiḥ
Dativelambhitakāntaye lambhitakāntibhyām lambhitakāntibhyaḥ
Ablativelambhitakānteḥ lambhitakāntibhyām lambhitakāntibhyaḥ
Genitivelambhitakānteḥ lambhitakāntyoḥ lambhitakāntīnām
Locativelambhitakāntau lambhitakāntyoḥ lambhitakāntiṣu

Compound lambhitakānti -

Adverb -lambhitakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria