Declension table of ?lambāviśvavayasau

Deva

MasculineSingularDualPlural
Nominativelambāviśvavayasauḥ lambāviśvavayasāvau lambāviśvavayasāvaḥ
Vocativelambāviśvavayasauḥ lambāviśvavayasāvau lambāviśvavayasāvaḥ
Accusativelambāviśvavayasāvam lambāviśvavayasāvau lambāviśvavayasāvaḥ
Instrumentallambāviśvavayasāvā lambāviśvavayasaubhyām lambāviśvavayasaubhiḥ
Dativelambāviśvavayasāve lambāviśvavayasaubhyām lambāviśvavayasaubhyaḥ
Ablativelambāviśvavayasāvaḥ lambāviśvavayasaubhyām lambāviśvavayasaubhyaḥ
Genitivelambāviśvavayasāvaḥ lambāviśvavayasāvoḥ lambāviśvavayasāvām
Locativelambāviśvavayasāvi lambāviśvavayasāvoḥ lambāviśvavayasauṣu

Adverb -lambāviśvavayasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria