Declension table of ?lallādīkṣita

Deva

MasculineSingularDualPlural
Nominativelallādīkṣitaḥ lallādīkṣitau lallādīkṣitāḥ
Vocativelallādīkṣita lallādīkṣitau lallādīkṣitāḥ
Accusativelallādīkṣitam lallādīkṣitau lallādīkṣitān
Instrumentallallādīkṣitena lallādīkṣitābhyām lallādīkṣitaiḥ lallādīkṣitebhiḥ
Dativelallādīkṣitāya lallādīkṣitābhyām lallādīkṣitebhyaḥ
Ablativelallādīkṣitāt lallādīkṣitābhyām lallādīkṣitebhyaḥ
Genitivelallādīkṣitasya lallādīkṣitayoḥ lallādīkṣitānām
Locativelallādīkṣite lallādīkṣitayoḥ lallādīkṣiteṣu

Compound lallādīkṣita -

Adverb -lallādīkṣitam -lallādīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria