Declension table of ?lalitopākhyāna

Deva

NeuterSingularDualPlural
Nominativelalitopākhyānam lalitopākhyāne lalitopākhyānāni
Vocativelalitopākhyāna lalitopākhyāne lalitopākhyānāni
Accusativelalitopākhyānam lalitopākhyāne lalitopākhyānāni
Instrumentallalitopākhyānena lalitopākhyānābhyām lalitopākhyānaiḥ
Dativelalitopākhyānāya lalitopākhyānābhyām lalitopākhyānebhyaḥ
Ablativelalitopākhyānāt lalitopākhyānābhyām lalitopākhyānebhyaḥ
Genitivelalitopākhyānasya lalitopākhyānayoḥ lalitopākhyānānām
Locativelalitopākhyāne lalitopākhyānayoḥ lalitopākhyāneṣu

Compound lalitopākhyāna -

Adverb -lalitopākhyānam -lalitopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria