Declension table of ?lalitavyūha

Deva

MasculineSingularDualPlural
Nominativelalitavyūhaḥ lalitavyūhau lalitavyūhāḥ
Vocativelalitavyūha lalitavyūhau lalitavyūhāḥ
Accusativelalitavyūham lalitavyūhau lalitavyūhān
Instrumentallalitavyūhena lalitavyūhābhyām lalitavyūhaiḥ lalitavyūhebhiḥ
Dativelalitavyūhāya lalitavyūhābhyām lalitavyūhebhyaḥ
Ablativelalitavyūhāt lalitavyūhābhyām lalitavyūhebhyaḥ
Genitivelalitavyūhasya lalitavyūhayoḥ lalitavyūhānām
Locativelalitavyūhe lalitavyūhayoḥ lalitavyūheṣu

Compound lalitavyūha -

Adverb -lalitavyūham -lalitavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria