Declension table of ?lalitavistarapurāṇa

Deva

NeuterSingularDualPlural
Nominativelalitavistarapurāṇam lalitavistarapurāṇe lalitavistarapurāṇāni
Vocativelalitavistarapurāṇa lalitavistarapurāṇe lalitavistarapurāṇāni
Accusativelalitavistarapurāṇam lalitavistarapurāṇe lalitavistarapurāṇāni
Instrumentallalitavistarapurāṇena lalitavistarapurāṇābhyām lalitavistarapurāṇaiḥ
Dativelalitavistarapurāṇāya lalitavistarapurāṇābhyām lalitavistarapurāṇebhyaḥ
Ablativelalitavistarapurāṇāt lalitavistarapurāṇābhyām lalitavistarapurāṇebhyaḥ
Genitivelalitavistarapurāṇasya lalitavistarapurāṇayoḥ lalitavistarapurāṇānām
Locativelalitavistarapurāṇe lalitavistarapurāṇayoḥ lalitavistarapurāṇeṣu

Compound lalitavistarapurāṇa -

Adverb -lalitavistarapurāṇam -lalitavistarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria