Declension table of lalitavistara

Deva

MasculineSingularDualPlural
Nominativelalitavistaraḥ lalitavistarau lalitavistarāḥ
Vocativelalitavistara lalitavistarau lalitavistarāḥ
Accusativelalitavistaram lalitavistarau lalitavistarān
Instrumentallalitavistareṇa lalitavistarābhyām lalitavistaraiḥ lalitavistarebhiḥ
Dativelalitavistarāya lalitavistarābhyām lalitavistarebhyaḥ
Ablativelalitavistarāt lalitavistarābhyām lalitavistarebhyaḥ
Genitivelalitavistarasya lalitavistarayoḥ lalitavistarāṇām
Locativelalitavistare lalitavistarayoḥ lalitavistareṣu

Compound lalitavistara -

Adverb -lalitavistaram -lalitavistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria