Declension table of ?lalitavanitā

Deva

FeminineSingularDualPlural
Nominativelalitavanitā lalitavanite lalitavanitāḥ
Vocativelalitavanite lalitavanite lalitavanitāḥ
Accusativelalitavanitām lalitavanite lalitavanitāḥ
Instrumentallalitavanitayā lalitavanitābhyām lalitavanitābhiḥ
Dativelalitavanitāyai lalitavanitābhyām lalitavanitābhyaḥ
Ablativelalitavanitāyāḥ lalitavanitābhyām lalitavanitābhyaḥ
Genitivelalitavanitāyāḥ lalitavanitayoḥ lalitavanitānām
Locativelalitavanitāyām lalitavanitayoḥ lalitavanitāsu

Adverb -lalitavanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria