Declension table of ?lalitatribhaṅga

Deva

MasculineSingularDualPlural
Nominativelalitatribhaṅgaḥ lalitatribhaṅgau lalitatribhaṅgāḥ
Vocativelalitatribhaṅga lalitatribhaṅgau lalitatribhaṅgāḥ
Accusativelalitatribhaṅgam lalitatribhaṅgau lalitatribhaṅgān
Instrumentallalitatribhaṅgeṇa lalitatribhaṅgābhyām lalitatribhaṅgaiḥ lalitatribhaṅgebhiḥ
Dativelalitatribhaṅgāya lalitatribhaṅgābhyām lalitatribhaṅgebhyaḥ
Ablativelalitatribhaṅgāt lalitatribhaṅgābhyām lalitatribhaṅgebhyaḥ
Genitivelalitatribhaṅgasya lalitatribhaṅgayoḥ lalitatribhaṅgāṇām
Locativelalitatribhaṅge lalitatribhaṅgayoḥ lalitatribhaṅgeṣu

Compound lalitatribhaṅga -

Adverb -lalitatribhaṅgam -lalitatribhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria