Declension table of ?lalitaratnamālā

Deva

FeminineSingularDualPlural
Nominativelalitaratnamālā lalitaratnamāle lalitaratnamālāḥ
Vocativelalitaratnamāle lalitaratnamāle lalitaratnamālāḥ
Accusativelalitaratnamālām lalitaratnamāle lalitaratnamālāḥ
Instrumentallalitaratnamālayā lalitaratnamālābhyām lalitaratnamālābhiḥ
Dativelalitaratnamālāyai lalitaratnamālābhyām lalitaratnamālābhyaḥ
Ablativelalitaratnamālāyāḥ lalitaratnamālābhyām lalitaratnamālābhyaḥ
Genitivelalitaratnamālāyāḥ lalitaratnamālayoḥ lalitaratnamālānām
Locativelalitaratnamālāyām lalitaratnamālayoḥ lalitaratnamālāsu

Adverb -lalitaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria