Declension table of ?lalitapriya

Deva

MasculineSingularDualPlural
Nominativelalitapriyaḥ lalitapriyau lalitapriyāḥ
Vocativelalitapriya lalitapriyau lalitapriyāḥ
Accusativelalitapriyam lalitapriyau lalitapriyān
Instrumentallalitapriyeṇa lalitapriyābhyām lalitapriyaiḥ lalitapriyebhiḥ
Dativelalitapriyāya lalitapriyābhyām lalitapriyebhyaḥ
Ablativelalitapriyāt lalitapriyābhyām lalitapriyebhyaḥ
Genitivelalitapriyasya lalitapriyayoḥ lalitapriyāṇām
Locativelalitapriye lalitapriyayoḥ lalitapriyeṣu

Compound lalitapriya -

Adverb -lalitapriyam -lalitapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria