Declension table of ?lalitaprahāra

Deva

MasculineSingularDualPlural
Nominativelalitaprahāraḥ lalitaprahārau lalitaprahārāḥ
Vocativelalitaprahāra lalitaprahārau lalitaprahārāḥ
Accusativelalitaprahāram lalitaprahārau lalitaprahārān
Instrumentallalitaprahāreṇa lalitaprahārābhyām lalitaprahāraiḥ lalitaprahārebhiḥ
Dativelalitaprahārāya lalitaprahārābhyām lalitaprahārebhyaḥ
Ablativelalitaprahārāt lalitaprahārābhyām lalitaprahārebhyaḥ
Genitivelalitaprahārasya lalitaprahārayoḥ lalitaprahārāṇām
Locativelalitaprahāre lalitaprahārayoḥ lalitaprahāreṣu

Compound lalitaprahāra -

Adverb -lalitaprahāram -lalitaprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria