Declension table of lalitaprahāra

Deva

MasculineSingularDualPlural
Nominativelalitaprahāraḥ lalitaprahārau lalitaprahārāḥ
Vocativelalitaprahāra lalitaprahārau lalitaprahārāḥ
Accusativelalitaprahāram lalitaprahārau lalitaprahārān
Instrumentallalitaprahāreṇa lalitaprahārābhyām lalitaprahāraiḥ
Dativelalitaprahārāya lalitaprahārābhyām lalitaprahārebhyaḥ
Ablativelalitaprahārāt lalitaprahārābhyām lalitaprahārebhyaḥ
Genitivelalitaprahārasya lalitaprahārayoḥ lalitaprahārāṇām
Locativelalitaprahāre lalitaprahārayoḥ lalitaprahāreṣu

Compound lalitaprahāra -

Adverb -lalitaprahāram -lalitaprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria