Declension table of ?lalitamādhava

Deva

NeuterSingularDualPlural
Nominativelalitamādhavam lalitamādhave lalitamādhavāni
Vocativelalitamādhava lalitamādhave lalitamādhavāni
Accusativelalitamādhavam lalitamādhave lalitamādhavāni
Instrumentallalitamādhavena lalitamādhavābhyām lalitamādhavaiḥ
Dativelalitamādhavāya lalitamādhavābhyām lalitamādhavebhyaḥ
Ablativelalitamādhavāt lalitamādhavābhyām lalitamādhavebhyaḥ
Genitivelalitamādhavasya lalitamādhavayoḥ lalitamādhavānām
Locativelalitamādhave lalitamādhavayoḥ lalitamādhaveṣu

Compound lalitamādhava -

Adverb -lalitamādhavam -lalitamādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria