Declension table of ?lalitātriśatī

Deva

FeminineSingularDualPlural
Nominativelalitātriśatī lalitātriśatyau lalitātriśatyaḥ
Vocativelalitātriśati lalitātriśatyau lalitātriśatyaḥ
Accusativelalitātriśatīm lalitātriśatyau lalitātriśatīḥ
Instrumentallalitātriśatyā lalitātriśatībhyām lalitātriśatībhiḥ
Dativelalitātriśatyai lalitātriśatībhyām lalitātriśatībhyaḥ
Ablativelalitātriśatyāḥ lalitātriśatībhyām lalitātriśatībhyaḥ
Genitivelalitātriśatyāḥ lalitātriśatyoḥ lalitātriśatīnām
Locativelalitātriśatyām lalitātriśatyoḥ lalitātriśatīṣu

Compound lalitātriśati - lalitātriśatī -

Adverb -lalitātriśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria