Declension table of ?lalitātṛtīyā

Deva

FeminineSingularDualPlural
Nominativelalitātṛtīyā lalitātṛtīye lalitātṛtīyāḥ
Vocativelalitātṛtīye lalitātṛtīye lalitātṛtīyāḥ
Accusativelalitātṛtīyām lalitātṛtīye lalitātṛtīyāḥ
Instrumentallalitātṛtīyayā lalitātṛtīyābhyām lalitātṛtīyābhiḥ
Dativelalitātṛtīyāyai lalitātṛtīyābhyām lalitātṛtīyābhyaḥ
Ablativelalitātṛtīyāyāḥ lalitātṛtīyābhyām lalitātṛtīyābhyaḥ
Genitivelalitātṛtīyāyāḥ lalitātṛtīyayoḥ lalitātṛtīyānām
Locativelalitātṛtīyāyām lalitātṛtīyayoḥ lalitātṛtīyāsu

Adverb -lalitātṛtīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria