Declension table of ?lalitāsaptamī

Deva

FeminineSingularDualPlural
Nominativelalitāsaptamī lalitāsaptamyau lalitāsaptamyaḥ
Vocativelalitāsaptami lalitāsaptamyau lalitāsaptamyaḥ
Accusativelalitāsaptamīm lalitāsaptamyau lalitāsaptamīḥ
Instrumentallalitāsaptamyā lalitāsaptamībhyām lalitāsaptamībhiḥ
Dativelalitāsaptamyai lalitāsaptamībhyām lalitāsaptamībhyaḥ
Ablativelalitāsaptamyāḥ lalitāsaptamībhyām lalitāsaptamībhyaḥ
Genitivelalitāsaptamyāḥ lalitāsaptamyoḥ lalitāsaptamīnām
Locativelalitāsaptamyām lalitāsaptamyoḥ lalitāsaptamīṣu

Compound lalitāsaptami - lalitāsaptamī -

Adverb -lalitāsaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria