Declension table of ?lalitāsaparyāpaddhati

Deva

FeminineSingularDualPlural
Nominativelalitāsaparyāpaddhatiḥ lalitāsaparyāpaddhatī lalitāsaparyāpaddhatayaḥ
Vocativelalitāsaparyāpaddhate lalitāsaparyāpaddhatī lalitāsaparyāpaddhatayaḥ
Accusativelalitāsaparyāpaddhatim lalitāsaparyāpaddhatī lalitāsaparyāpaddhatīḥ
Instrumentallalitāsaparyāpaddhatyā lalitāsaparyāpaddhatibhyām lalitāsaparyāpaddhatibhiḥ
Dativelalitāsaparyāpaddhatyai lalitāsaparyāpaddhataye lalitāsaparyāpaddhatibhyām lalitāsaparyāpaddhatibhyaḥ
Ablativelalitāsaparyāpaddhatyāḥ lalitāsaparyāpaddhateḥ lalitāsaparyāpaddhatibhyām lalitāsaparyāpaddhatibhyaḥ
Genitivelalitāsaparyāpaddhatyāḥ lalitāsaparyāpaddhateḥ lalitāsaparyāpaddhatyoḥ lalitāsaparyāpaddhatīnām
Locativelalitāsaparyāpaddhatyām lalitāsaparyāpaddhatau lalitāsaparyāpaddhatyoḥ lalitāsaparyāpaddhatiṣu

Compound lalitāsaparyāpaddhati -

Adverb -lalitāsaparyāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria