Declension table of ?lalitāsahasranāman

Deva

NeuterSingularDualPlural
Nominativelalitāsahasranāma lalitāsahasranāmnī lalitāsahasranāmāni
Vocativelalitāsahasranāman lalitāsahasranāma lalitāsahasranāmnī lalitāsahasranāmāni
Accusativelalitāsahasranāma lalitāsahasranāmnī lalitāsahasranāmāni
Instrumentallalitāsahasranāmnā lalitāsahasranāmabhyām lalitāsahasranāmabhiḥ
Dativelalitāsahasranāmne lalitāsahasranāmabhyām lalitāsahasranāmabhyaḥ
Ablativelalitāsahasranāmnaḥ lalitāsahasranāmabhyām lalitāsahasranāmabhyaḥ
Genitivelalitāsahasranāmnaḥ lalitāsahasranāmnoḥ lalitāsahasranāmnām
Locativelalitāsahasranāmni lalitāsahasranāmani lalitāsahasranāmnoḥ lalitāsahasranāmasu

Compound lalitāsahasranāma -

Adverb -lalitāsahasranāma -lalitāsahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria