Declension table of ?lalitāsahasranāmabhāṣya

Deva

NeuterSingularDualPlural
Nominativelalitāsahasranāmabhāṣyam lalitāsahasranāmabhāṣye lalitāsahasranāmabhāṣyāṇi
Vocativelalitāsahasranāmabhāṣya lalitāsahasranāmabhāṣye lalitāsahasranāmabhāṣyāṇi
Accusativelalitāsahasranāmabhāṣyam lalitāsahasranāmabhāṣye lalitāsahasranāmabhāṣyāṇi
Instrumentallalitāsahasranāmabhāṣyeṇa lalitāsahasranāmabhāṣyābhyām lalitāsahasranāmabhāṣyaiḥ
Dativelalitāsahasranāmabhāṣyāya lalitāsahasranāmabhāṣyābhyām lalitāsahasranāmabhāṣyebhyaḥ
Ablativelalitāsahasranāmabhāṣyāt lalitāsahasranāmabhāṣyābhyām lalitāsahasranāmabhāṣyebhyaḥ
Genitivelalitāsahasranāmabhāṣyasya lalitāsahasranāmabhāṣyayoḥ lalitāsahasranāmabhāṣyāṇām
Locativelalitāsahasranāmabhāṣye lalitāsahasranāmabhāṣyayoḥ lalitāsahasranāmabhāṣyeṣu

Compound lalitāsahasranāmabhāṣya -

Adverb -lalitāsahasranāmabhāṣyam -lalitāsahasranāmabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria