Declension table of ?lalitāsahasra

Deva

NeuterSingularDualPlural
Nominativelalitāsahasram lalitāsahasre lalitāsahasrāṇi
Vocativelalitāsahasra lalitāsahasre lalitāsahasrāṇi
Accusativelalitāsahasram lalitāsahasre lalitāsahasrāṇi
Instrumentallalitāsahasreṇa lalitāsahasrābhyām lalitāsahasraiḥ
Dativelalitāsahasrāya lalitāsahasrābhyām lalitāsahasrebhyaḥ
Ablativelalitāsahasrāt lalitāsahasrābhyām lalitāsahasrebhyaḥ
Genitivelalitāsahasrasya lalitāsahasrayoḥ lalitāsahasrāṇām
Locativelalitāsahasre lalitāsahasrayoḥ lalitāsahasreṣu

Compound lalitāsahasra -

Adverb -lalitāsahasram -lalitāsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria