Declension table of ?lalitārthabandhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lalitārthabandhā | lalitārthabandhe | lalitārthabandhāḥ |
Vocative | lalitārthabandhe | lalitārthabandhe | lalitārthabandhāḥ |
Accusative | lalitārthabandhām | lalitārthabandhe | lalitārthabandhāḥ |
Instrumental | lalitārthabandhayā | lalitārthabandhābhyām | lalitārthabandhābhiḥ |
Dative | lalitārthabandhāyai | lalitārthabandhābhyām | lalitārthabandhābhyaḥ |
Ablative | lalitārthabandhāyāḥ | lalitārthabandhābhyām | lalitārthabandhābhyaḥ |
Genitive | lalitārthabandhāyāḥ | lalitārthabandhayoḥ | lalitārthabandhānām |
Locative | lalitārthabandhāyām | lalitārthabandhayoḥ | lalitārthabandhāsu |