Declension table of ?lalitāpūjāvidhāna

Deva

NeuterSingularDualPlural
Nominativelalitāpūjāvidhānam lalitāpūjāvidhāne lalitāpūjāvidhānāni
Vocativelalitāpūjāvidhāna lalitāpūjāvidhāne lalitāpūjāvidhānāni
Accusativelalitāpūjāvidhānam lalitāpūjāvidhāne lalitāpūjāvidhānāni
Instrumentallalitāpūjāvidhānena lalitāpūjāvidhānābhyām lalitāpūjāvidhānaiḥ
Dativelalitāpūjāvidhānāya lalitāpūjāvidhānābhyām lalitāpūjāvidhānebhyaḥ
Ablativelalitāpūjāvidhānāt lalitāpūjāvidhānābhyām lalitāpūjāvidhānebhyaḥ
Genitivelalitāpūjāvidhānasya lalitāpūjāvidhānayoḥ lalitāpūjāvidhānānām
Locativelalitāpūjāvidhāne lalitāpūjāvidhānayoḥ lalitāpūjāvidhāneṣu

Compound lalitāpūjāvidhāna -

Adverb -lalitāpūjāvidhānam -lalitāpūjāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria