Declension table of ?lalitāpūjākhaṇḍa

Deva

NeuterSingularDualPlural
Nominativelalitāpūjākhaṇḍam lalitāpūjākhaṇḍe lalitāpūjākhaṇḍāni
Vocativelalitāpūjākhaṇḍa lalitāpūjākhaṇḍe lalitāpūjākhaṇḍāni
Accusativelalitāpūjākhaṇḍam lalitāpūjākhaṇḍe lalitāpūjākhaṇḍāni
Instrumentallalitāpūjākhaṇḍena lalitāpūjākhaṇḍābhyām lalitāpūjākhaṇḍaiḥ
Dativelalitāpūjākhaṇḍāya lalitāpūjākhaṇḍābhyām lalitāpūjākhaṇḍebhyaḥ
Ablativelalitāpūjākhaṇḍāt lalitāpūjākhaṇḍābhyām lalitāpūjākhaṇḍebhyaḥ
Genitivelalitāpūjākhaṇḍasya lalitāpūjākhaṇḍayoḥ lalitāpūjākhaṇḍānām
Locativelalitāpūjākhaṇḍe lalitāpūjākhaṇḍayoḥ lalitāpūjākhaṇḍeṣu

Compound lalitāpūjākhaṇḍa -

Adverb -lalitāpūjākhaṇḍam -lalitāpūjākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria