Declension table of ?lalitāpīḍa

Deva

MasculineSingularDualPlural
Nominativelalitāpīḍaḥ lalitāpīḍau lalitāpīḍāḥ
Vocativelalitāpīḍa lalitāpīḍau lalitāpīḍāḥ
Accusativelalitāpīḍam lalitāpīḍau lalitāpīḍān
Instrumentallalitāpīḍena lalitāpīḍābhyām lalitāpīḍaiḥ lalitāpīḍebhiḥ
Dativelalitāpīḍāya lalitāpīḍābhyām lalitāpīḍebhyaḥ
Ablativelalitāpīḍāt lalitāpīḍābhyām lalitāpīḍebhyaḥ
Genitivelalitāpīḍasya lalitāpīḍayoḥ lalitāpīḍānām
Locativelalitāpīḍe lalitāpīḍayoḥ lalitāpīḍeṣu

Compound lalitāpīḍa -

Adverb -lalitāpīḍam -lalitāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria