Declension table of ?lalitāpañcaśatī

Deva

FeminineSingularDualPlural
Nominativelalitāpañcaśatī lalitāpañcaśatyau lalitāpañcaśatyaḥ
Vocativelalitāpañcaśati lalitāpañcaśatyau lalitāpañcaśatyaḥ
Accusativelalitāpañcaśatīm lalitāpañcaśatyau lalitāpañcaśatīḥ
Instrumentallalitāpañcaśatyā lalitāpañcaśatībhyām lalitāpañcaśatībhiḥ
Dativelalitāpañcaśatyai lalitāpañcaśatībhyām lalitāpañcaśatībhyaḥ
Ablativelalitāpañcaśatyāḥ lalitāpañcaśatībhyām lalitāpañcaśatībhyaḥ
Genitivelalitāpañcaśatyāḥ lalitāpañcaśatyoḥ lalitāpañcaśatīnām
Locativelalitāpañcaśatyām lalitāpañcaśatyoḥ lalitāpañcaśatīṣu

Compound lalitāpañcaśati - lalitāpañcaśatī -

Adverb -lalitāpañcaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria