Declension table of ?lalitāpaddhati

Deva

FeminineSingularDualPlural
Nominativelalitāpaddhatiḥ lalitāpaddhatī lalitāpaddhatayaḥ
Vocativelalitāpaddhate lalitāpaddhatī lalitāpaddhatayaḥ
Accusativelalitāpaddhatim lalitāpaddhatī lalitāpaddhatīḥ
Instrumentallalitāpaddhatyā lalitāpaddhatibhyām lalitāpaddhatibhiḥ
Dativelalitāpaddhatyai lalitāpaddhataye lalitāpaddhatibhyām lalitāpaddhatibhyaḥ
Ablativelalitāpaddhatyāḥ lalitāpaddhateḥ lalitāpaddhatibhyām lalitāpaddhatibhyaḥ
Genitivelalitāpaddhatyāḥ lalitāpaddhateḥ lalitāpaddhatyoḥ lalitāpaddhatīnām
Locativelalitāpaddhatyām lalitāpaddhatau lalitāpaddhatyoḥ lalitāpaddhatiṣu

Compound lalitāpaddhati -

Adverb -lalitāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria