Declension table of ?lalitāmāhātmya

Deva

NeuterSingularDualPlural
Nominativelalitāmāhātmyam lalitāmāhātmye lalitāmāhātmyāni
Vocativelalitāmāhātmya lalitāmāhātmye lalitāmāhātmyāni
Accusativelalitāmāhātmyam lalitāmāhātmye lalitāmāhātmyāni
Instrumentallalitāmāhātmyena lalitāmāhātmyābhyām lalitāmāhātmyaiḥ
Dativelalitāmāhātmyāya lalitāmāhātmyābhyām lalitāmāhātmyebhyaḥ
Ablativelalitāmāhātmyāt lalitāmāhātmyābhyām lalitāmāhātmyebhyaḥ
Genitivelalitāmāhātmyasya lalitāmāhātmyayoḥ lalitāmāhātmyānām
Locativelalitāmāhātmye lalitāmāhātmyayoḥ lalitāmāhātmyeṣu

Compound lalitāmāhātmya -

Adverb -lalitāmāhātmyam -lalitāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria