Declension table of ?lalitāmādhava

Deva

NeuterSingularDualPlural
Nominativelalitāmādhavam lalitāmādhave lalitāmādhavāni
Vocativelalitāmādhava lalitāmādhave lalitāmādhavāni
Accusativelalitāmādhavam lalitāmādhave lalitāmādhavāni
Instrumentallalitāmādhavena lalitāmādhavābhyām lalitāmādhavaiḥ
Dativelalitāmādhavāya lalitāmādhavābhyām lalitāmādhavebhyaḥ
Ablativelalitāmādhavāt lalitāmādhavābhyām lalitāmādhavebhyaḥ
Genitivelalitāmādhavasya lalitāmādhavayoḥ lalitāmādhavānām
Locativelalitāmādhave lalitāmādhavayoḥ lalitāmādhaveṣu

Compound lalitāmādhava -

Adverb -lalitāmādhavam -lalitāmādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria