Declension table of ?lalitākhaṇḍa

Deva

NeuterSingularDualPlural
Nominativelalitākhaṇḍam lalitākhaṇḍe lalitākhaṇḍāni
Vocativelalitākhaṇḍa lalitākhaṇḍe lalitākhaṇḍāni
Accusativelalitākhaṇḍam lalitākhaṇḍe lalitākhaṇḍāni
Instrumentallalitākhaṇḍena lalitākhaṇḍābhyām lalitākhaṇḍaiḥ
Dativelalitākhaṇḍāya lalitākhaṇḍābhyām lalitākhaṇḍebhyaḥ
Ablativelalitākhaṇḍāt lalitākhaṇḍābhyām lalitākhaṇḍebhyaḥ
Genitivelalitākhaṇḍasya lalitākhaṇḍayoḥ lalitākhaṇḍānām
Locativelalitākhaṇḍe lalitākhaṇḍayoḥ lalitākhaṇḍeṣu

Compound lalitākhaṇḍa -

Adverb -lalitākhaṇḍam -lalitākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria