Declension table of ?lalitāhṛdaya

Deva

NeuterSingularDualPlural
Nominativelalitāhṛdayam lalitāhṛdaye lalitāhṛdayāni
Vocativelalitāhṛdaya lalitāhṛdaye lalitāhṛdayāni
Accusativelalitāhṛdayam lalitāhṛdaye lalitāhṛdayāni
Instrumentallalitāhṛdayena lalitāhṛdayābhyām lalitāhṛdayaiḥ
Dativelalitāhṛdayāya lalitāhṛdayābhyām lalitāhṛdayebhyaḥ
Ablativelalitāhṛdayāt lalitāhṛdayābhyām lalitāhṛdayebhyaḥ
Genitivelalitāhṛdayasya lalitāhṛdayayoḥ lalitāhṛdayānām
Locativelalitāhṛdaye lalitāhṛdayayoḥ lalitāhṛdayeṣu

Compound lalitāhṛdaya -

Adverb -lalitāhṛdayam -lalitāhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria