Declension table of ?lalitābhinaya

Deva

MasculineSingularDualPlural
Nominativelalitābhinayaḥ lalitābhinayau lalitābhinayāḥ
Vocativelalitābhinaya lalitābhinayau lalitābhinayāḥ
Accusativelalitābhinayam lalitābhinayau lalitābhinayān
Instrumentallalitābhinayena lalitābhinayābhyām lalitābhinayaiḥ lalitābhinayebhiḥ
Dativelalitābhinayāya lalitābhinayābhyām lalitābhinayebhyaḥ
Ablativelalitābhinayāt lalitābhinayābhyām lalitābhinayebhyaḥ
Genitivelalitābhinayasya lalitābhinayayoḥ lalitābhinayānām
Locativelalitābhinaye lalitābhinayayoḥ lalitābhinayeṣu

Compound lalitābhinaya -

Adverb -lalitābhinayam -lalitābhinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria