Declension table of ?lalitābhāṣya

Deva

NeuterSingularDualPlural
Nominativelalitābhāṣyam lalitābhāṣye lalitābhāṣyāṇi
Vocativelalitābhāṣya lalitābhāṣye lalitābhāṣyāṇi
Accusativelalitābhāṣyam lalitābhāṣye lalitābhāṣyāṇi
Instrumentallalitābhāṣyeṇa lalitābhāṣyābhyām lalitābhāṣyaiḥ
Dativelalitābhāṣyāya lalitābhāṣyābhyām lalitābhāṣyebhyaḥ
Ablativelalitābhāṣyāt lalitābhāṣyābhyām lalitābhāṣyebhyaḥ
Genitivelalitābhāṣyasya lalitābhāṣyayoḥ lalitābhāṣyāṇām
Locativelalitābhāṣye lalitābhāṣyayoḥ lalitābhāṣyeṣu

Compound lalitābhāṣya -

Adverb -lalitābhāṣyam -lalitābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria