Declension table of ?lalitāṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativelalitāṣaṣṭhī lalitāṣaṣṭhyau lalitāṣaṣṭhyaḥ
Vocativelalitāṣaṣṭhi lalitāṣaṣṭhyau lalitāṣaṣṭhyaḥ
Accusativelalitāṣaṣṭhīm lalitāṣaṣṭhyau lalitāṣaṣṭhīḥ
Instrumentallalitāṣaṣṭhyā lalitāṣaṣṭhībhyām lalitāṣaṣṭhībhiḥ
Dativelalitāṣaṣṭhyai lalitāṣaṣṭhībhyām lalitāṣaṣṭhībhyaḥ
Ablativelalitāṣaṣṭhyāḥ lalitāṣaṣṭhībhyām lalitāṣaṣṭhībhyaḥ
Genitivelalitāṣaṣṭhyāḥ lalitāṣaṣṭhyoḥ lalitāṣaṣṭhīnām
Locativelalitāṣaṣṭhyām lalitāṣaṣṭhyoḥ lalitāṣaṣṭhīṣu

Compound lalitāṣaṣṭhi - lalitāṣaṣṭhī -

Adverb -lalitāṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria