Declension table of lalitā

Deva

FeminineSingularDualPlural
Nominativelalitā lalite lalitāḥ
Vocativelalite lalite lalitāḥ
Accusativelalitām lalite lalitāḥ
Instrumentallalitayā lalitābhyām lalitābhiḥ
Dativelalitāyai lalitābhyām lalitābhyaḥ
Ablativelalitāyāḥ lalitābhyām lalitābhyaḥ
Genitivelalitāyāḥ lalitayoḥ lalitānām
Locativelalitāyām lalitayoḥ lalitāsu

Adverb -lalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria