Declension table of lalita

Deva

NeuterSingularDualPlural
Nominativelalitam lalite lalitāni
Vocativelalita lalite lalitāni
Accusativelalitam lalite lalitāni
Instrumentallalitena lalitābhyām lalitaiḥ
Dativelalitāya lalitābhyām lalitebhyaḥ
Ablativelalitāt lalitābhyām lalitebhyaḥ
Genitivelalitasya lalitayoḥ lalitānām
Locativelalite lalitayoḥ laliteṣu

Compound lalita -

Adverb -lalitam -lalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria